Chapter : 5

अध्याय : 5

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ॥
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्र्नन्गच्छन्स्वपन्श्र्वसन्॥८॥
प्रलपन्विसृजन्गृह्रन्नुन्मिषन्निमिषन्नपि ॥
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥९॥

naiva kiñcit karomīti yukto manyeta tattva-vit ॥
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan ॥8॥

Select Shloka



Select Chapter