अध्याय : 13
अर्जुन उवाच
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च॥
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥०॥
श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते॥
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥१॥
arjuna uvāca
prakṛtiṁ puruṣaṁ caiva kṣetraṁ kṣetra-jñam eva ca ॥
etad veditum icchāmi jñānaṁ jñeyaṁ ca keśava॥0॥
śrī-bhagavān uvāca
idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate ॥
etad yo vetti taṁ prāhuḥ kṣetra-jña iti tad-vidaḥ ॥1॥